वांछित मन्त्र चुनें

स न॒: स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥

अंग्रेज़ी लिप्यंतरण

sa naḥ stavāna ā bhara rayiṁ citraśravastamam | nireke cid yo harivo vasur dadiḥ ||

पद पाठ

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् । नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥ ८.२४.३

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:3 | अष्टक:6» अध्याय:2» वर्ग:15» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

धन के लिये वही प्रार्थनीय है, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! (सः) वह तू (स्तवानः) सकल जगत् से और हम लोगों से स्तूयमान होकर (नः) हमको (चित्रश्रवस्तमम्) अतिशय विविधयशोयुक्त (रयिम्) अभ्युदय और सम्पत्ति (आभर) दे और (निरेके+चित्) अभ्युदय के ऊपर स्थापित कर (हरिवः) हे संसाररक्षक ! (यः+वसु+ददिः) जो तू जगद्वासक और दायक है ॥३॥
भावार्थभाषाः - विविध सम्पत्तियों की प्राप्ति के लिये वही प्रार्थनीय है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

सम्पत्त्यर्थं स एव प्रार्थनीय इति दर्शयति।

पदार्थान्वयभाषाः - हे इन्द्र ! स त्वम्। स्तवानः=स्तूयमानः सन्। नोऽस्मभ्यम्। चित्रश्रवस्तमम्=अतिशयेन विविधयशोयुक्तम्। रयिम्= सम्पत्तिम्। आभर=देहि। निरेके+चित्=अभ्युदये स्थापय। हे हरिवः=हे संसाररक्षक ! यस्त्वम्। वसु=वासकः। ददिश्च=दाता च ॥३॥